वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: गोधा छन्द: पङ्क्तिः स्वर: पञ्चमः

नकि॑र्देवा मिनीमसि॒ नकि॒रा यो॑पयामसि मन्त्र॒श्रुत्यं॑ चरामसि । प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ॥

अंग्रेज़ी लिप्यंतरण

nakir devā minīmasi nakir ā yopayāmasi mantraśrutyaṁ carāmasi | pakṣebhir apikakṣebhir atrābhi saṁ rabhāmahe ||

पद पाठ

नकिः॑ । दे॒वाः॒ । मि॒नी॒म॒सि॒ । नकिः॑ । आ । यो॒प॒या॒म॒सि॒ । म॒न्त्र॒ऽश्रुत्य॑म् । च॒रा॒म॒सि॒ । प॒क्षेभिः॑ । अ॒पि॒ऽक॒क्षेभिः॑ । अत्र॑ । अ॒भि । सम् । र॒भा॒म॒हे॒ ॥ १०.१३४.७

ऋग्वेद » मण्डल:10» सूक्त:134» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:22» मन्त्र:7 | मण्डल:10» अनुवाक:11» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) विद्वान् जन ! (नकिः) नहीं (मिनीमसि) हिंसित करते हैं (आ) और (नकिः-योपयामसि) नहीं धर्मकृत्य का लोप करते हैं (मन्त्रश्रुत्यं चरामसि) मन्त्रों से जो सुना, वैसा आचरण करते हैं (पक्षेभिः) अपने सहयोगियों द्वारा तथा (अपि कक्षेभिः) और कक्षगत पुत्रादियों के साथ (अत्र) इस राष्ट्र में (अभि संरभामहे) हम कर्तव्यसंलग्न रहते हैं  ॥७॥
भावार्थभाषाः - राष्ट्रवासी जन राष्ट्र के अन्दर रहते हुए-किसी की हिंसा न करें, न वैदिक आचरणों का लोप करें, किन्तु साथियों और पुत्रादि के सहित राष्ट्र में कर्तव्यसंलग्न रहें, राष्ट्र की सुख शान्ति के लिए ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) हे विद्वांसः ! (नकिः-मिनीमसि) न हि वयं हिंस्मः (आ) अथ च ‘आकारः समुच्चयार्थः’ “एतस्मिन्नेवार्थे समुच्चये-आकारः” [निरु० १।५] (नकिः-योपयामसि) नैव धर्मकृत्यं लोपयामः (मन्त्रश्रुत्यं-चरामसि) मन्त्रैर्यत् खलु श्रुतं तदनुरूपं कर्माचरामः (पक्षेभिः-अपिकक्षेभिः) स्वसहयोगिभिः सह तथा कक्षगतैः पुत्रादिभिः सह (अत्र) अस्मिन् राष्ट्रे (अभि सं रभामहे) कर्त्तव्यसंरताः स्मः ॥७॥